In Praise of the Lord – Composed by Swami Vivekananda
khaṇḍana bhava bandhana jaga vandana vandi tomāy |
nirañjana nara-rūpa-dhara nirguṇa guṇamay ||
mocana aghadūṣaṇa jagabhūṣaṇa cidghanakāy |
jñānāñjana-vimala-nayana vīkṣaṇe moha jāy ||
bhāsvara bhāva-sāgara cira-unmada prema-pāthār |
bhaktārjana-yugala caraṇa tāraṇa-bhava-pār ||
jṛmbhita-yuga-īśvara jagadīśvara yogasahāy |
nirodhana samāhitamana nirakhi tava kṛpāy ||
bhañjana-duḥkhagañjana karuṇāghana karma-kaṭhor |
prāṇārpaṇa jagata-tāraṇa kṛntana-kaliḍor ||
vañcana-kāmakāñcana atinindita-indriyarāg |
tyāgīśvara he naravara dehapade anurāg ||
nirbhaya gatasaṁśaya dṛṛhaniścaya-mānasavān |
niṣkāraṇa-bhakata-śaraṇa tyaji jāti-kula-māna||
sampada tava śrīpada bhava-goṣpada-vāri yathāy |
premārpaṇa sama-daraśana jagajana-duḥkha jāy ||
namo namo prabhu vākya-manātīta
manovacanaikādhār |
jyotira jyoti ujala-hṛdikandara
tumi tamo-bhañjana hār ||
dhe dhe dhe laṅga raṅga bhaṅga bāje aṅga saṅga mṛdaṅga
gāhiche chanda bhakatavṛnda ārati tomār ||
jaya jaya ārati tomār hara hara ārati tomār
śiva śiva ārati tomār ||
khaṇḍana bhava bandhana jaga vandana vandi tomāy |
jay śrī gurumāhārāj-ji ki jay ||
śri ramakrishna stotram / Hymn to Sri Ramakrishna
--- Swami Vivekananda
oum hriṁ rtaṁ tvaṁ-achalo gunajit gunedyah
naktaṁ-divaṁ, sakarunaṁ tava pāda-padmam;
mohan-kasham, bahu-krtaṁ, na bhaje yato'ham
tasmāt tvam-eva śaranaṁ mama dina-bandho.
bhaktir bhagas-cha bhajanaṁ bhava-bheda-kāri
gach-chantyalaṁ, suvipulaṁ gamanāya tattvam;
vak-trod-dhrtopi hrdi me na-ca bhāti kiñcit
tasmāt tvam-eva śaranaṁ mama dina-bandho.
tejas-taranti tarasā, tvayi trpta-trishnā,
rāge krte, rta-pathe, tvayi rāmakrishne;
marty-amritaṁ, tava padaṁ maranormi-nāsam
tasmāt tvam-eva śaranaṁ mama dina-bandho.
krtyam karoti kalusham kuhakānta-kāri
snantam sivam, suvimalam tava nāma nātha;
yasmād-aham tvaśarano jagadeka-gamya
tasmāt tvam-eva śaranam mama dina-bandho.
oum sthāpakaya ca dharmasya sarva dharma-svarupine;
avatāra-varishthāya ramakrisnāya te namah.
oum namah śri bhagavate rāmakrishnāya namo-namah.
oum namah śri bhagavate rāmakrishnāya namo-namah.
oum namah śri bhagavate rāmakrishnāya namo-namah.
Salutations to the Divine Mother from the Chandi - XI : 10 -12
oum sarva-mangala māngalye śive sarvārtha-sādhike,
śaranye tryambake gauri nārāyani namo'stu te.
srsti-sthiti-vināshanam śaktibhute sanātani,
gunāśraye gunamaye nārāyani namo'stu te.
śaranāgata dinārta paritrāna parāyane,
sarvasy-ārti-hare devi nārāyani namo'stu te.
jaya nārāyani namo'stu te, jaya nārāyani namo'stu te,
jaya nārāyani namo'stu te, jaya nārāyani namo'stu te.
Sri Sarada Stotram / Hymn to Holy Mother - by Swami Abhedananda
prakrtiṁ paramāṁ abhayāṁ varadām,
nararupa-dharāṁ janatāpa-harām
saran-āgata sevaka-toshakariṁ,
pranamāmi parāṁ jananiṁ jagatām.
gunahina-sutanaparādha-yutān,
kripāyādya samuddhara moha-gatān
taraniṁ bhava-sāgara pārakariṁ,
pranamāmi parāṁ jananiṁ jagatām.
vishayaṁ kusumaṁ parihritya sadā,
caran-āmbu-ruhāmrita śānti-sudhām
piba bhringa-mano bhavaroga-harāṁ,
pranamāmi parāṁ jananiṁ jagatam.
krpāṁ kuru mahādevi suteshu pranateshu ca
caran-āśraya dānena kripā-mayi namo'stu te.
lajjā-patāvrite nityāṁ sārade jnāna-dāyike
papebhyo nah sada raksha kripā-mayi namo'stu te.
rāmakrishna-gata prānāṁ tannāma-shravana-priyām
tadbhāva-ranjit-ākāraṁ pranamāmi muhurmuhuh.
pavitraṁ charitaṁ yasyāh pavitraṁ jivanam tathā
pavitratā-svarupinyai tasyai kurmo namo-namah.
devim prasannāṁ pranatārti-hantrim,
Yogindra-pujyām yugadharma-pātrim
tam śāradām bhakti-vijnāna-dātriṁ,
dayā-svarupām pranamāmi nityam.
snehena badhnāsi mano'smadiyāṁ,
doshān-aseshān saguni-karoshi
ahetunā no dayase sadoshān,
svaṁke grihitva yadidaṁ vicitram.
prasida mātar vinayena yāce,
nityaṁ bhava snehavati suteshu
premaika binduṁ ciradagdha-chitte,
visiñca cittaṁ kuru nah suśantam.
jananiṁ śāradāṁ deviṁ rāmakrishnaṁ jagadgurum |
pādapadme tayoh shrtvā pranamāmi muhurmuhuh ||
jai! mahāmāyi ki jai!
jai bhagavān sri rāmakrisna dev ki jai
jai swāmiji mahāraj ji ki jai!
॥ श्रीरामकृष्ण आरति॥
खण्डन भव बन्धन जग वन्दन वन्दि तोमाय।
निरञ्जन नर-रूप-धर निर्गुण गुणमय॥
मोचन अघदूषण जगभूषण चिद्घनकाय।
ज्ञानाञ्जन-विमल-नयन वीक्षणे मोह जाय॥
भास्वर भाव-सागर चिर-उन्मद प्रेम-पाथार।
भक्तार्जन-युगल चरण तारण-भव-पार॥
जृम्भित-युग-ईश्वर जगदीश्वर योगसहाय।
निरोधन समाहितमन निरखि तव कृपाय॥
भञ्जन-दुःखगञ्जन करुणाघन कर्म-कठोर।
प्राणार्पण जगत-तारण कृन्तन-कलिडोर॥
वञ्चन-कामकाञ्चन अतिनिन्दित-इन्द्रियराग।
त्यागीश्वर हे नरवर देहपदे अनुराग॥
निर्भय गतसंशय दृढ़निश्चय-मानसवान।
निष्कारण-भकत-शरण त्यजि जाति-कुल-मान॥
सम्पद तव श्रीपद भव-गोष्पद-वारि यथाय।
प्रेमार्पण समदरशन जगजन-दुःख जाय॥
नमो नमो प्रभु वाक्य-मनातीत मनोवचनैकाधार।
ज्योतिर ज्योति उजल-हृदिकन्दर तुमि तमो-भञ्जन हार॥
धे धे धे लङ्ग रङ्ग भङ्ग बाजे अङ्ग सङ्ग मृदङ्ग
गाहिछे छन्द भकतवृन्द आरति तोमार॥
जय जय आरति तोमार, हर हर आरति तोमार,
शिव शिव आरति तोमार॥
खण्डन भव बन्धन जग वन्दन वन्दि तोमाय॥
जय श्रीगुरुमहाराज जी कि जय॥
॥ श्रीरामकृष्णस्तोत्रम् ॥
ॐ ह्रीं ऋतं त्वमचलो गुणजिद्गुणेड्यो
नक्तं दिवं सकरुणं तव पादपद्मम् ।
मोहङ्कषं बहुकृतं न भजे यतोऽहं
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ १॥
भक्तिर्भगश्च भजनं भवभेदकारि
गच्छंत्यलं सुविपुलं गमनाय तत्त्वम् ।
वक्त्रोद्धृतंतु हृदि मे न च भाति किंचित्
(वक्त्रोद्धृतोऽपि हृदये न मे)
तस्मात्त्वमेव शरणं मम दीन बन्धो ॥ २॥
तेजस्तरंति तरसा त्वयि तृप्ततृष्णाः (त्वरितं त्वयि)
रागे कृते ऋतपथे त्वयि रामकृष्णे ।
मर्त्यामृतं तव पदं मरणोर्मिनाशं
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ३॥
कृत्यं करोति कलुषं कुहकांतकारि
ष्णांतं शिवं सुविमलं तव नाम नाथ ।
यस्मादहं त्वशरणो जगदेकगम्य
तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ४॥
ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे ।
अवतार वरिष्ठाय रामकृष्णाय ते नमः ॥
-- स्वामी विवेकानन्द
नारायणि स्तोत्रम्
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोSस्तु ते ।१।
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोSस्तु ते ।२।
शरणागतदीनार्तपरित्राणपारायणे
सर्वस्यार्तिहरे देवी नारायणि नमोSस्तु ते ।३।
जय नारायणि नमोSस्तु ते, जय नारायणि नमोSस्तु ते ।
जय नारायणि नमोSस्तु ते, जय नारायणि नमोSस्तु ते ।।
For Musical scores given below
Credit goes to: Vedanta Society of Southern California



